
Significance of Shravan Month
Shravan (also known as Sawan) is a sacred month according to the Hindu culture. It is dedicated to Lord Shiva;
Shravan (also known as Sawan) is a sacred month according to the Hindu culture. It is dedicated to Lord Shiva;
भजे व्रजैक मण्डनम्, समस्त पाप खण्डनम्,स्वभक्त चित्त रञ्जनम्, सदैव नन्द नन्दनम्,सुपिन्छ गुच्छ मस्तकम् , सुनाद वेणु हस्तकम् ,अनङ्ग रङ्ग सागरम्,
अथ श्री इंद्रकृत श्री महालक्ष्मी अष्टक ॥ श्री महालक्ष्म्यष्टकम् ॥ श्री गणेशाय नमः नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।शंख चक्र गदा
Verse अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद य एवं वेद ॥ Transliteration amātraścaturtho’vyavahāryaḥ prapañcopaśamaḥ śivo’dvaita evamoṅkāra ātmaiva
Verse सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ Transliteration suṣuptasthānaḥ prājño makārastṛtīyā
Verse स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा उत्कर्षादुभयत्वाद् वा उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति य एवं वेद ॥
Verse जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा।आप्तेरादिमत्वाद् वा आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ Transliteration jāgaritasthāno vaiśvānaro’kāraḥ prathamā
Verse सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ Transliteration so’yamātmādhyakṣaramoṅkāro’dhimātraṁ pādā mātrā mātrāśca pādā akāra ukāro makāra
Verse नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्।अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
Verse एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ Transliteration eṣa sarveśvaraḥ eṣa sarvajña eṣo’ntaryāmyeṣa yoniḥ sarvasya
Nirvikalp Yog Studio is located in lush greens of Dehradun, canal road.
Our Goal is simple and it is just your transformation to help you to achieve your health goal.
© Copyright @2023 Nirvikalp Yog Studio | All Rights Reserved
Responsibility to Enlightenment
WhatsApp us