Read about news & announcements

Blogs

māṇḍukyopaniṣad

माण्डुक्योपनिषद् Verse ४

Verse स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ Transliteration svapnasthāno’ntaḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ praviviktabhuk taijaso dvitīyaḥ pādaḥ || Anvaya स्वप्नस्थानः

Read More »
māṇḍukyopaniṣad

माण्डुक्योपनिषद् Verse ३

Verse जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ Transliteration jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ ||

Read More »
māṇḍukyopaniṣad

माण्डुक्योपनिषद् Verse २

Verse सर्वं ह्येतद्‌ ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्‌ ॥ Transliteration sarvaṁ hyetad brahma ayamātmā brahma so’yamātmā catuṣpāt || Anvaya एतत्

Read More »
māṇḍukyopaniṣad

माण्डुक्योपनिषद् Verse १

Verse ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्‌ भविष्यदिति सर्वमोङ्कार एव।यच्चान्यत्‌ त्रिकालातीतं तदप्योङ्कार एव ॥ Transliteration omityetadakṣaramidaṁ sarvaṁ tasyopavyākhyānaṁ bhūtaṁ bhavad bhaviṣyaditi

Read More »