
माण्डुक्योपनिषद् Verse ४
Verse स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ Transliteration svapnasthāno’ntaḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ praviviktabhuk taijaso dvitīyaḥ pādaḥ || Anvaya स्वप्नस्थानः
Verse स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ Transliteration svapnasthāno’ntaḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ praviviktabhuk taijaso dvitīyaḥ pādaḥ || Anvaya स्वप्नस्थानः
Verse जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ Transliteration jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ ||
Verse सर्वं ह्येतद् ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ Transliteration sarvaṁ hyetad brahma ayamātmā brahma so’yamātmā catuṣpāt || Anvaya एतत्
Verse ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव।यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ Transliteration omityetadakṣaramidaṁ sarvaṁ tasyopavyākhyānaṁ bhūtaṁ bhavad bhaviṣyaditi
Pranayama, the practice of controlling the breath, is an integral part of yoga that holds the power to harmonize the
Yogasanas, the physical postures of yoga, are not just exercises; they are pathways to physical and mental harmony. Rooted in
Niyama, the second limb of Patanjali’s Yoga Sutras, provides a roadmap for personal development and spiritual growth. These principles, much
Within Patanjali’s Yoga Sutras, the concept of Yama stands as the very foundation of ethical and moral principles for those
The ancient sage Patanjali is known for his profound contributions to the world of yoga, particularly through his work, the
Mindfulness: Embracing the Present Moment for a Happier Life In a world that’s constantly in motion, where distractions are the
© Copyright @2023 Nirvikalp Yog Studio | All Rights Reserved
Responsibility to Enlightenment
WhatsApp us